मंत्र

  • बच्चों के सीखने और सिखाने के मंत्र और श्लोक

    शांति मंत्र 1
    असतो मा सद्गमय , तमसो मां ज्योतिर्गमय।
    मृत्योर्मा अमृतम गमय, ॐ शांतिः, ॐ शांतिः, ॐ शांतिः॥

    भोजन मंत्र
    ॐ सहनाववतु, सहनौ भुनक्तु
    सहवीर्यम करवावहै।
    तेजस्विनाव धितमस्तु, मा विद्विषावहै॥
    ॐ शांतिः, ॐ शांतिः, ॐ शांतिः॥

    शांति मंत्र 2
    ॐ सर्वेषाम स्वस्तिर भवतु
    सर्वेषाम शातिर भवतु
    सर्वेषाम पूर्णम भवतु
    सर्वेषाम मंगलम भवतु
    सर्वे भवंतु सुखिनः
    सर्वे संतु निरामयाः
    सर्वे भद्रानि पश्यंतु
    मा कश्चित दुःखभाग भवेत।

    शांति मंत्र 3
    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
    ॐ शांतिः, ॐ शांतिः, ॐ शांतिः!

    गुरू मंत्र

    गुरुर ब्रह्मा गुरुर विष्णु , गुरुर देवो महेश्वरः ,
    गुरुर साक्षात परम ब्रह्म , तस्मै श्री गुरुवे नमः।
    ध्यान मूलं गुरुर मूर्ति , पूजा मूलं गुरुं पदम्
    मंत्र मूलं गुरुर वाक्यं , मोक्ष मूलं गुरुर कृपा॥

    सरस्वति विद्यारंभ मंत्र
    सरस्वति नमस्तुभ्यम, वरदे कामारूपिणि।
    विद्यारंभाम करिष्यामि, सिद्धिरभवतु मे सदा॥

    गायत्री मंत्र
    ॐ भूर्भुवाः स्वः
    तत सवितुर वरेण्यं
    भर्गो देवस्य धीमहिः
    धियो यो नः प्रचोदयात।

    विष्णु मंत्र

    शांताकारम् भुजगशयनम् पद्मनाभम् सुरेशम्  , विश्वाधारम् गगनसदृश मेघवर्णं शुभाङ्गम् ।
    लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् , वन्दे विष्णुं भवभयहरणम् सर्वलोकैकनाथम् ॥